B 485-12 Sarūpāṇām iti sūtravicāra

Manuscript culture infobox

Filmed in: B 485/12
Title: Sarūpāṇām iti sūtravicāra
Dimensions: 32 x 13 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4059
Remarks:


Reel No. B 485/12

Inventory No. 63122

Title Sarūpāṇām iti sūtravicāra

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 13.0 cm

Binding Hole(s)

Folios 2

Lines per Page 11–16

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sarū. sūtrā and in the lower right-hand margin under the word śrīkṛṣṇa

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4059

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


sarūpāṇām, virūpānekaśeṣāraṃbhapakṣe mātṛmātror bhyāmādāv api ekaśeṣābhāvāt


tatpakṣaikarūpyāyetarapakṣeṣv api tadabhāvabhāṣyasaṃmata ity abhiprāyeṇāha, bhyāmādāv apīti


aujasādau tu sārūpyopalakṣaṇatvābhāveʼpi yasyāṃ vibhaktāv ekaśeṣas tatra sarūpāṇām ity arthasya


pratyāsattyāśrayaṇenāpi suśaṃkara(!)vāraṇa iti bhāvaḥ, anuprayogavirodhān mātṛmātror naikaśeṣa iti


kaiyaṭoktan tu na yuktam ity āha, bhyāmi strīti virodhād iti tair iti stryarthasyetyarthaḥ, tatrāpīti, haṃsaś


ca varaṭā cetyādivāraṇāyetyarthaḥ, sarveṣu pakṣeṣv ekaśeṣapakṣe prātipadikasyānuktatvāt


sarvapa(!)sādhāraṇaṃ vārttikaṃ prātipadikaikaśeṣe mātṛmātror iti ata eva bhāmādāv api


ekaśeṣābhāvād eva, gūḍhārtham ajānāna iva gūḍhārthaṃ spaṣṭayituṃ śaṃkate, nanu vārttike iti,


nanv ekonyārthe pradhāne ca prathame kevale iti. kośād ekaśabdasya prathamārthatvāt


prathamāvibhaktau sarūpāṇām ekaśeṣa ityarthe prathamāyāṃ vibhaktau mātṛmātroḥ


sarūpatvābhāvād evaikaśeṣo neti vārtikaṃ vyartham iti cen na (fol. 1r1–7)


«End»


ayaṃ bhāvaḥ, evakārāpakarṣe tasyāyogavyavacchedārthaḥ,


vibhaktyupalakṣitasārūpyābhāvābhāvavatām ekaśeṣa


ity anatiprasaṃga iti vārtikamate vārtikāraṃbhe prāptatvāc ceti dig iti,


digarthas tu avayavānāṃ subantatvarūpopakārasya samudāyād


utpannavibhaktyāʼsaṃpatter avayavād utpattir durvāreti samudāyād


vibhaktir eva durlabhā kiñ ca samudāyāpekṣayā


avayavaniṣṭhāntaraṅgaprātikadikanibandhanavibhaktyutpattau


samāsagrahaṇena niyamārthena samudāyād utpattivibhakter


durlabheti āstāṃ tāvat (fol. 2v14–16)


«Colophon» x

Microfilm Details

Reel No. B 485/12

Date of Filming 23-051973

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 24-06-2014

Bibliography