B 485-12 Sarūpāṇām iti sūtravicāra
Manuscript culture infobox
Filmed in: B 485/12
Title: Sarūpāṇām iti sūtravicāra
Dimensions: 32 x 13 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4059
Remarks:
Reel No. B 485/12
Inventory No. 63122
Title Sarūpāṇām iti sūtravicāra
Remarks
Author
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 32.0 x 13.0 cm
Binding Hole(s)
Folios 2
Lines per Page 11–16
Foliation figures on the verso; in the upper left-hand margin under the abbreviation sarū. sūtrā and in the lower right-hand margin under the word śrīkṛṣṇa
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/4059
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ || ||
sarūpāṇām, virūpānekaśeṣāraṃbhapakṣe mātṛmātror bhyāmādāv api ekaśeṣābhāvāt
tatpakṣaikarūpyāyetarapakṣeṣv api tadabhāvabhāṣyasaṃmata ity abhiprāyeṇāha, bhyāmādāv apīti
aujasādau tu sārūpyopalakṣaṇatvābhāveʼpi yasyāṃ vibhaktāv ekaśeṣas tatra sarūpāṇām ity arthasya
pratyāsattyāśrayaṇenāpi suśaṃkara(!)vāraṇa iti bhāvaḥ, anuprayogavirodhān mātṛmātror naikaśeṣa iti
kaiyaṭoktan tu na yuktam ity āha, bhyāmi strīti virodhād iti tair iti stryarthasyetyarthaḥ, tatrāpīti, haṃsaś
ca varaṭā cetyādivāraṇāyetyarthaḥ, sarveṣu pakṣeṣv ekaśeṣapakṣe prātipadikasyānuktatvāt
sarvapa(!)sādhāraṇaṃ vārttikaṃ prātipadikaikaśeṣe mātṛmātror iti ata eva bhāmādāv api
ekaśeṣābhāvād eva, gūḍhārtham ajānāna iva gūḍhārthaṃ spaṣṭayituṃ śaṃkate, nanu vārttike iti,
nanv ekonyārthe pradhāne ca prathame kevale iti. kośād ekaśabdasya prathamārthatvāt
prathamāvibhaktau sarūpāṇām ekaśeṣa ityarthe prathamāyāṃ vibhaktau mātṛmātroḥ
sarūpatvābhāvād evaikaśeṣo neti vārtikaṃ vyartham iti cen na (fol. 1r1–7)
«End»
ayaṃ bhāvaḥ, evakārāpakarṣe tasyāyogavyavacchedārthaḥ,
vibhaktyupalakṣitasārūpyābhāvābhāvavatām ekaśeṣa
ity anatiprasaṃga iti vārtikamate vārtikāraṃbhe prāptatvāc ceti dig iti,
digarthas tu avayavānāṃ subantatvarūpopakārasya samudāyād
utpannavibhaktyāʼsaṃpatter avayavād utpattir durvāreti samudāyād
vibhaktir eva durlabhā kiñ ca samudāyāpekṣayā
avayavaniṣṭhāntaraṅgaprātikadikanibandhanavibhaktyutpattau
samāsagrahaṇena niyamārthena samudāyād utpattivibhakter
durlabheti āstāṃ tāvat (fol. 2v14–16)
«Colophon»
x
Microfilm Details
Reel No. B 485/12
Date of Filming 23-051973
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 24-06-2014
Bibliography